Declension table of ?smṛtiprayojanā

Deva

FeminineSingularDualPlural
Nominativesmṛtiprayojanā smṛtiprayojane smṛtiprayojanāḥ
Vocativesmṛtiprayojane smṛtiprayojane smṛtiprayojanāḥ
Accusativesmṛtiprayojanām smṛtiprayojane smṛtiprayojanāḥ
Instrumentalsmṛtiprayojanayā smṛtiprayojanābhyām smṛtiprayojanābhiḥ
Dativesmṛtiprayojanāyai smṛtiprayojanābhyām smṛtiprayojanābhyaḥ
Ablativesmṛtiprayojanāyāḥ smṛtiprayojanābhyām smṛtiprayojanābhyaḥ
Genitivesmṛtiprayojanāyāḥ smṛtiprayojanayoḥ smṛtiprayojanānām
Locativesmṛtiprayojanāyām smṛtiprayojanayoḥ smṛtiprayojanāsu

Adverb -smṛtiprayojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria