Declension table of ?smṛtiprayojana

Deva

NeuterSingularDualPlural
Nominativesmṛtiprayojanam smṛtiprayojane smṛtiprayojanāni
Vocativesmṛtiprayojana smṛtiprayojane smṛtiprayojanāni
Accusativesmṛtiprayojanam smṛtiprayojane smṛtiprayojanāni
Instrumentalsmṛtiprayojanena smṛtiprayojanābhyām smṛtiprayojanaiḥ
Dativesmṛtiprayojanāya smṛtiprayojanābhyām smṛtiprayojanebhyaḥ
Ablativesmṛtiprayojanāt smṛtiprayojanābhyām smṛtiprayojanebhyaḥ
Genitivesmṛtiprayojanasya smṛtiprayojanayoḥ smṛtiprayojanānām
Locativesmṛtiprayojane smṛtiprayojanayoḥ smṛtiprayojaneṣu

Compound smṛtiprayojana -

Adverb -smṛtiprayojanam -smṛtiprayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria