Declension table of smṛtiprabandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtiprabandhaḥ | smṛtiprabandhau | smṛtiprabandhāḥ |
Vocative | smṛtiprabandha | smṛtiprabandhau | smṛtiprabandhāḥ |
Accusative | smṛtiprabandham | smṛtiprabandhau | smṛtiprabandhān |
Instrumental | smṛtiprabandhena | smṛtiprabandhābhyām | smṛtiprabandhaiḥ |
Dative | smṛtiprabandhāya | smṛtiprabandhābhyām | smṛtiprabandhebhyaḥ |
Ablative | smṛtiprabandhāt | smṛtiprabandhābhyām | smṛtiprabandhebhyaḥ |
Genitive | smṛtiprabandhasya | smṛtiprabandhayoḥ | smṛtiprabandhānām |
Locative | smṛtiprabandhe | smṛtiprabandhayoḥ | smṛtiprabandheṣu |