Declension table of ?smṛtiprabandha

Deva

MasculineSingularDualPlural
Nominativesmṛtiprabandhaḥ smṛtiprabandhau smṛtiprabandhāḥ
Vocativesmṛtiprabandha smṛtiprabandhau smṛtiprabandhāḥ
Accusativesmṛtiprabandham smṛtiprabandhau smṛtiprabandhān
Instrumentalsmṛtiprabandhena smṛtiprabandhābhyām smṛtiprabandhaiḥ smṛtiprabandhebhiḥ
Dativesmṛtiprabandhāya smṛtiprabandhābhyām smṛtiprabandhebhyaḥ
Ablativesmṛtiprabandhāt smṛtiprabandhābhyām smṛtiprabandhebhyaḥ
Genitivesmṛtiprabandhasya smṛtiprabandhayoḥ smṛtiprabandhānām
Locativesmṛtiprabandhe smṛtiprabandhayoḥ smṛtiprabandheṣu

Compound smṛtiprabandha -

Adverb -smṛtiprabandham -smṛtiprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria