Declension table of ?smṛtiprāmāṇyārthavāda

Deva

MasculineSingularDualPlural
Nominativesmṛtiprāmāṇyārthavādaḥ smṛtiprāmāṇyārthavādau smṛtiprāmāṇyārthavādāḥ
Vocativesmṛtiprāmāṇyārthavāda smṛtiprāmāṇyārthavādau smṛtiprāmāṇyārthavādāḥ
Accusativesmṛtiprāmāṇyārthavādam smṛtiprāmāṇyārthavādau smṛtiprāmāṇyārthavādān
Instrumentalsmṛtiprāmāṇyārthavādena smṛtiprāmāṇyārthavādābhyām smṛtiprāmāṇyārthavādaiḥ smṛtiprāmāṇyārthavādebhiḥ
Dativesmṛtiprāmāṇyārthavādāya smṛtiprāmāṇyārthavādābhyām smṛtiprāmāṇyārthavādebhyaḥ
Ablativesmṛtiprāmāṇyārthavādāt smṛtiprāmāṇyārthavādābhyām smṛtiprāmāṇyārthavādebhyaḥ
Genitivesmṛtiprāmāṇyārthavādasya smṛtiprāmāṇyārthavādayoḥ smṛtiprāmāṇyārthavādānām
Locativesmṛtiprāmāṇyārthavāde smṛtiprāmāṇyārthavādayoḥ smṛtiprāmāṇyārthavādeṣu

Compound smṛtiprāmāṇyārthavāda -

Adverb -smṛtiprāmāṇyārthavādam -smṛtiprāmāṇyārthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria