Declension table of ?smṛtipatha

Deva

MasculineSingularDualPlural
Nominativesmṛtipathaḥ smṛtipathau smṛtipathāḥ
Vocativesmṛtipatha smṛtipathau smṛtipathāḥ
Accusativesmṛtipatham smṛtipathau smṛtipathān
Instrumentalsmṛtipathena smṛtipathābhyām smṛtipathaiḥ smṛtipathebhiḥ
Dativesmṛtipathāya smṛtipathābhyām smṛtipathebhyaḥ
Ablativesmṛtipathāt smṛtipathābhyām smṛtipathebhyaḥ
Genitivesmṛtipathasya smṛtipathayoḥ smṛtipathānām
Locativesmṛtipathe smṛtipathayoḥ smṛtipatheṣu

Compound smṛtipatha -

Adverb -smṛtipatham -smṛtipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria