Declension table of ?smṛtiparibhāṣā

Deva

FeminineSingularDualPlural
Nominativesmṛtiparibhāṣā smṛtiparibhāṣe smṛtiparibhāṣāḥ
Vocativesmṛtiparibhāṣe smṛtiparibhāṣe smṛtiparibhāṣāḥ
Accusativesmṛtiparibhāṣām smṛtiparibhāṣe smṛtiparibhāṣāḥ
Instrumentalsmṛtiparibhāṣayā smṛtiparibhāṣābhyām smṛtiparibhāṣābhiḥ
Dativesmṛtiparibhāṣāyai smṛtiparibhāṣābhyām smṛtiparibhāṣābhyaḥ
Ablativesmṛtiparibhāṣāyāḥ smṛtiparibhāṣābhyām smṛtiparibhāṣābhyaḥ
Genitivesmṛtiparibhāṣāyāḥ smṛtiparibhāṣayoḥ smṛtiparibhāṣāṇām
Locativesmṛtiparibhāṣāyām smṛtiparibhāṣayoḥ smṛtiparibhāṣāsu

Adverb -smṛtiparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria