Declension table of ?smṛtipāda

Deva

MasculineSingularDualPlural
Nominativesmṛtipādaḥ smṛtipādau smṛtipādāḥ
Vocativesmṛtipāda smṛtipādau smṛtipādāḥ
Accusativesmṛtipādam smṛtipādau smṛtipādān
Instrumentalsmṛtipādena smṛtipādābhyām smṛtipādaiḥ smṛtipādebhiḥ
Dativesmṛtipādāya smṛtipādābhyām smṛtipādebhyaḥ
Ablativesmṛtipādāt smṛtipādābhyām smṛtipādebhyaḥ
Genitivesmṛtipādasya smṛtipādayoḥ smṛtipādānām
Locativesmṛtipāde smṛtipādayoḥ smṛtipādeṣu

Compound smṛtipāda -

Adverb -smṛtipādam -smṛtipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria