Declension table of smṛtipāṭhaka

Deva

MasculineSingularDualPlural
Nominativesmṛtipāṭhakaḥ smṛtipāṭhakau smṛtipāṭhakāḥ
Vocativesmṛtipāṭhaka smṛtipāṭhakau smṛtipāṭhakāḥ
Accusativesmṛtipāṭhakam smṛtipāṭhakau smṛtipāṭhakān
Instrumentalsmṛtipāṭhakena smṛtipāṭhakābhyām smṛtipāṭhakaiḥ
Dativesmṛtipāṭhakāya smṛtipāṭhakābhyām smṛtipāṭhakebhyaḥ
Ablativesmṛtipāṭhakāt smṛtipāṭhakābhyām smṛtipāṭhakebhyaḥ
Genitivesmṛtipāṭhakasya smṛtipāṭhakayoḥ smṛtipāṭhakānām
Locativesmṛtipāṭhake smṛtipāṭhakayoḥ smṛtipāṭhakeṣu

Compound smṛtipāṭhaka -

Adverb -smṛtipāṭhakam -smṛtipāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria