Declension table of ?smṛtimañjarī

Deva

FeminineSingularDualPlural
Nominativesmṛtimañjarī smṛtimañjaryau smṛtimañjaryaḥ
Vocativesmṛtimañjari smṛtimañjaryau smṛtimañjaryaḥ
Accusativesmṛtimañjarīm smṛtimañjaryau smṛtimañjarīḥ
Instrumentalsmṛtimañjaryā smṛtimañjarībhyām smṛtimañjarībhiḥ
Dativesmṛtimañjaryai smṛtimañjarībhyām smṛtimañjarībhyaḥ
Ablativesmṛtimañjaryāḥ smṛtimañjarībhyām smṛtimañjarībhyaḥ
Genitivesmṛtimañjaryāḥ smṛtimañjaryoḥ smṛtimañjarīṇām
Locativesmṛtimañjaryām smṛtimañjaryoḥ smṛtimañjarīṣu

Compound smṛtimañjari - smṛtimañjarī -

Adverb -smṛtimañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria