Declension table of ?smṛtimaya

Deva

NeuterSingularDualPlural
Nominativesmṛtimayam smṛtimaye smṛtimayāni
Vocativesmṛtimaya smṛtimaye smṛtimayāni
Accusativesmṛtimayam smṛtimaye smṛtimayāni
Instrumentalsmṛtimayena smṛtimayābhyām smṛtimayaiḥ
Dativesmṛtimayāya smṛtimayābhyām smṛtimayebhyaḥ
Ablativesmṛtimayāt smṛtimayābhyām smṛtimayebhyaḥ
Genitivesmṛtimayasya smṛtimayayoḥ smṛtimayānām
Locativesmṛtimaye smṛtimayayoḥ smṛtimayeṣu

Compound smṛtimaya -

Adverb -smṛtimayam -smṛtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria