Declension table of ?smṛtimaya

Deva

MasculineSingularDualPlural
Nominativesmṛtimayaḥ smṛtimayau smṛtimayāḥ
Vocativesmṛtimaya smṛtimayau smṛtimayāḥ
Accusativesmṛtimayam smṛtimayau smṛtimayān
Instrumentalsmṛtimayena smṛtimayābhyām smṛtimayaiḥ smṛtimayebhiḥ
Dativesmṛtimayāya smṛtimayābhyām smṛtimayebhyaḥ
Ablativesmṛtimayāt smṛtimayābhyām smṛtimayebhyaḥ
Genitivesmṛtimayasya smṛtimayayoḥ smṛtimayānām
Locativesmṛtimaye smṛtimayayoḥ smṛtimayeṣu

Compound smṛtimaya -

Adverb -smṛtimayam -smṛtimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria