Declension table of ?smṛtimatā

Deva

FeminineSingularDualPlural
Nominativesmṛtimatā smṛtimate smṛtimatāḥ
Vocativesmṛtimate smṛtimate smṛtimatāḥ
Accusativesmṛtimatām smṛtimate smṛtimatāḥ
Instrumentalsmṛtimatayā smṛtimatābhyām smṛtimatābhiḥ
Dativesmṛtimatāyai smṛtimatābhyām smṛtimatābhyaḥ
Ablativesmṛtimatāyāḥ smṛtimatābhyām smṛtimatābhyaḥ
Genitivesmṛtimatāyāḥ smṛtimatayoḥ smṛtimatānām
Locativesmṛtimatāyām smṛtimatayoḥ smṛtimatāsu

Adverb -smṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria