Declension table of smṛtimat

Deva

NeuterSingularDualPlural
Nominativesmṛtimat smṛtimantī smṛtimatī smṛtimanti
Vocativesmṛtimat smṛtimantī smṛtimatī smṛtimanti
Accusativesmṛtimat smṛtimantī smṛtimatī smṛtimanti
Instrumentalsmṛtimatā smṛtimadbhyām smṛtimadbhiḥ
Dativesmṛtimate smṛtimadbhyām smṛtimadbhyaḥ
Ablativesmṛtimataḥ smṛtimadbhyām smṛtimadbhyaḥ
Genitivesmṛtimataḥ smṛtimatoḥ smṛtimatām
Locativesmṛtimati smṛtimatoḥ smṛtimatsu

Adverb -smṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria