Declension table of ?smṛtimahārṇava

Deva

MasculineSingularDualPlural
Nominativesmṛtimahārṇavaḥ smṛtimahārṇavau smṛtimahārṇavāḥ
Vocativesmṛtimahārṇava smṛtimahārṇavau smṛtimahārṇavāḥ
Accusativesmṛtimahārṇavam smṛtimahārṇavau smṛtimahārṇavān
Instrumentalsmṛtimahārṇavena smṛtimahārṇavābhyām smṛtimahārṇavaiḥ smṛtimahārṇavebhiḥ
Dativesmṛtimahārṇavāya smṛtimahārṇavābhyām smṛtimahārṇavebhyaḥ
Ablativesmṛtimahārṇavāt smṛtimahārṇavābhyām smṛtimahārṇavebhyaḥ
Genitivesmṛtimahārṇavasya smṛtimahārṇavayoḥ smṛtimahārṇavānām
Locativesmṛtimahārṇave smṛtimahārṇavayoḥ smṛtimahārṇaveṣu

Compound smṛtimahārṇava -

Adverb -smṛtimahārṇavam -smṛtimahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria