Declension table of smṛtikalpadruma

Deva

MasculineSingularDualPlural
Nominativesmṛtikalpadrumaḥ smṛtikalpadrumau smṛtikalpadrumāḥ
Vocativesmṛtikalpadruma smṛtikalpadrumau smṛtikalpadrumāḥ
Accusativesmṛtikalpadrumam smṛtikalpadrumau smṛtikalpadrumān
Instrumentalsmṛtikalpadrumeṇa smṛtikalpadrumābhyām smṛtikalpadrumaiḥ
Dativesmṛtikalpadrumāya smṛtikalpadrumābhyām smṛtikalpadrumebhyaḥ
Ablativesmṛtikalpadrumāt smṛtikalpadrumābhyām smṛtikalpadrumebhyaḥ
Genitivesmṛtikalpadrumasya smṛtikalpadrumayoḥ smṛtikalpadrumāṇām
Locativesmṛtikalpadrume smṛtikalpadrumayoḥ smṛtikalpadrumeṣu

Compound smṛtikalpadruma -

Adverb -smṛtikalpadrumam -smṛtikalpadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria