Declension table of smṛtijātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛtijātaḥ | smṛtijātau | smṛtijātāḥ |
Vocative | smṛtijāta | smṛtijātau | smṛtijātāḥ |
Accusative | smṛtijātam | smṛtijātau | smṛtijātān |
Instrumental | smṛtijātena | smṛtijātābhyām | smṛtijātaiḥ |
Dative | smṛtijātāya | smṛtijātābhyām | smṛtijātebhyaḥ |
Ablative | smṛtijātāt | smṛtijātābhyām | smṛtijātebhyaḥ |
Genitive | smṛtijātasya | smṛtijātayoḥ | smṛtijātānām |
Locative | smṛtijāte | smṛtijātayoḥ | smṛtijāteṣu |