Declension table of ?smṛtihīna

Deva

NeuterSingularDualPlural
Nominativesmṛtihīnam smṛtihīne smṛtihīnāni
Vocativesmṛtihīna smṛtihīne smṛtihīnāni
Accusativesmṛtihīnam smṛtihīne smṛtihīnāni
Instrumentalsmṛtihīnena smṛtihīnābhyām smṛtihīnaiḥ
Dativesmṛtihīnāya smṛtihīnābhyām smṛtihīnebhyaḥ
Ablativesmṛtihīnāt smṛtihīnābhyām smṛtihīnebhyaḥ
Genitivesmṛtihīnasya smṛtihīnayoḥ smṛtihīnānām
Locativesmṛtihīne smṛtihīnayoḥ smṛtihīneṣu

Compound smṛtihīna -

Adverb -smṛtihīnam -smṛtihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria