Declension table of ?smṛtihīna

Deva

MasculineSingularDualPlural
Nominativesmṛtihīnaḥ smṛtihīnau smṛtihīnāḥ
Vocativesmṛtihīna smṛtihīnau smṛtihīnāḥ
Accusativesmṛtihīnam smṛtihīnau smṛtihīnān
Instrumentalsmṛtihīnena smṛtihīnābhyām smṛtihīnaiḥ smṛtihīnebhiḥ
Dativesmṛtihīnāya smṛtihīnābhyām smṛtihīnebhyaḥ
Ablativesmṛtihīnāt smṛtihīnābhyām smṛtihīnebhyaḥ
Genitivesmṛtihīnasya smṛtihīnayoḥ smṛtihīnānām
Locativesmṛtihīne smṛtihīnayoḥ smṛtihīneṣu

Compound smṛtihīna -

Adverb -smṛtihīnam -smṛtihīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria