Declension table of ?smṛtiharā

Deva

FeminineSingularDualPlural
Nominativesmṛtiharā smṛtihare smṛtiharāḥ
Vocativesmṛtihare smṛtihare smṛtiharāḥ
Accusativesmṛtiharām smṛtihare smṛtiharāḥ
Instrumentalsmṛtiharayā smṛtiharābhyām smṛtiharābhiḥ
Dativesmṛtiharāyai smṛtiharābhyām smṛtiharābhyaḥ
Ablativesmṛtiharāyāḥ smṛtiharābhyām smṛtiharābhyaḥ
Genitivesmṛtiharāyāḥ smṛtiharayoḥ smṛtiharāṇām
Locativesmṛtiharāyām smṛtiharayoḥ smṛtiharāsu

Adverb -smṛtiharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria