Declension table of smṛtigītā

Deva

FeminineSingularDualPlural
Nominativesmṛtigītā smṛtigīte smṛtigītāḥ
Vocativesmṛtigīte smṛtigīte smṛtigītāḥ
Accusativesmṛtigītām smṛtigīte smṛtigītāḥ
Instrumentalsmṛtigītayā smṛtigītābhyām smṛtigītābhiḥ
Dativesmṛtigītāyai smṛtigītābhyām smṛtigītābhyaḥ
Ablativesmṛtigītāyāḥ smṛtigītābhyām smṛtigītābhyaḥ
Genitivesmṛtigītāyāḥ smṛtigītayoḥ smṛtigītānām
Locativesmṛtigītāyām smṛtigītayoḥ smṛtigītāsu

Adverb -smṛtigītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria