Declension table of ?smṛtidīpikā

Deva

FeminineSingularDualPlural
Nominativesmṛtidīpikā smṛtidīpike smṛtidīpikāḥ
Vocativesmṛtidīpike smṛtidīpike smṛtidīpikāḥ
Accusativesmṛtidīpikām smṛtidīpike smṛtidīpikāḥ
Instrumentalsmṛtidīpikayā smṛtidīpikābhyām smṛtidīpikābhiḥ
Dativesmṛtidīpikāyai smṛtidīpikābhyām smṛtidīpikābhyaḥ
Ablativesmṛtidīpikāyāḥ smṛtidīpikābhyām smṛtidīpikābhyaḥ
Genitivesmṛtidīpikāyāḥ smṛtidīpikayoḥ smṛtidīpikānām
Locativesmṛtidīpikāyām smṛtidīpikayoḥ smṛtidīpikāsu

Adverb -smṛtidīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria