Declension table of ?smṛtidarpaṇa

Deva

MasculineSingularDualPlural
Nominativesmṛtidarpaṇaḥ smṛtidarpaṇau smṛtidarpaṇāḥ
Vocativesmṛtidarpaṇa smṛtidarpaṇau smṛtidarpaṇāḥ
Accusativesmṛtidarpaṇam smṛtidarpaṇau smṛtidarpaṇān
Instrumentalsmṛtidarpaṇena smṛtidarpaṇābhyām smṛtidarpaṇaiḥ smṛtidarpaṇebhiḥ
Dativesmṛtidarpaṇāya smṛtidarpaṇābhyām smṛtidarpaṇebhyaḥ
Ablativesmṛtidarpaṇāt smṛtidarpaṇābhyām smṛtidarpaṇebhyaḥ
Genitivesmṛtidarpaṇasya smṛtidarpaṇayoḥ smṛtidarpaṇānām
Locativesmṛtidarpaṇe smṛtidarpaṇayoḥ smṛtidarpaṇeṣu

Compound smṛtidarpaṇa -

Adverb -smṛtidarpaṇam -smṛtidarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria