Declension table of ?smṛtidā

Deva

FeminineSingularDualPlural
Nominativesmṛtidā smṛtide smṛtidāḥ
Vocativesmṛtide smṛtide smṛtidāḥ
Accusativesmṛtidām smṛtide smṛtidāḥ
Instrumentalsmṛtidayā smṛtidābhyām smṛtidābhiḥ
Dativesmṛtidāyai smṛtidābhyām smṛtidābhyaḥ
Ablativesmṛtidāyāḥ smṛtidābhyām smṛtidābhyaḥ
Genitivesmṛtidāyāḥ smṛtidayoḥ smṛtidānām
Locativesmṛtidāyām smṛtidayoḥ smṛtidāsu

Adverb -smṛtidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria