Declension table of ?smṛticintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesmṛticintāmaṇiḥ smṛticintāmaṇī smṛticintāmaṇayaḥ
Vocativesmṛticintāmaṇe smṛticintāmaṇī smṛticintāmaṇayaḥ
Accusativesmṛticintāmaṇim smṛticintāmaṇī smṛticintāmaṇīn
Instrumentalsmṛticintāmaṇinā smṛticintāmaṇibhyām smṛticintāmaṇibhiḥ
Dativesmṛticintāmaṇaye smṛticintāmaṇibhyām smṛticintāmaṇibhyaḥ
Ablativesmṛticintāmaṇeḥ smṛticintāmaṇibhyām smṛticintāmaṇibhyaḥ
Genitivesmṛticintāmaṇeḥ smṛticintāmaṇyoḥ smṛticintāmaṇīnām
Locativesmṛticintāmaṇau smṛticintāmaṇyoḥ smṛticintāmaṇiṣu

Compound smṛticintāmaṇi -

Adverb -smṛticintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria