Declension table of smṛticaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | smṛticaraṇam | smṛticaraṇe | smṛticaraṇāni |
Vocative | smṛticaraṇa | smṛticaraṇe | smṛticaraṇāni |
Accusative | smṛticaraṇam | smṛticaraṇe | smṛticaraṇāni |
Instrumental | smṛticaraṇena | smṛticaraṇābhyām | smṛticaraṇaiḥ |
Dative | smṛticaraṇāya | smṛticaraṇābhyām | smṛticaraṇebhyaḥ |
Ablative | smṛticaraṇāt | smṛticaraṇābhyām | smṛticaraṇebhyaḥ |
Genitive | smṛticaraṇasya | smṛticaraṇayoḥ | smṛticaraṇānām |
Locative | smṛticaraṇe | smṛticaraṇayoḥ | smṛticaraṇeṣu |