Declension table of ?smṛtibhū

Deva

MasculineSingularDualPlural
Nominativesmṛtibhūḥ smṛtibhuvau smṛtibhuvaḥ
Vocativesmṛtibhūḥ smṛtibhu smṛtibhuvau smṛtibhuvaḥ
Accusativesmṛtibhuvam smṛtibhuvau smṛtibhuvaḥ
Instrumentalsmṛtibhuvā smṛtibhūbhyām smṛtibhūbhiḥ
Dativesmṛtibhuvai smṛtibhuve smṛtibhūbhyām smṛtibhūbhyaḥ
Ablativesmṛtibhuvāḥ smṛtibhuvaḥ smṛtibhūbhyām smṛtibhūbhyaḥ
Genitivesmṛtibhuvāḥ smṛtibhuvaḥ smṛtibhuvoḥ smṛtibhūnām smṛtibhuvām
Locativesmṛtibhuvi smṛtibhuvām smṛtibhuvoḥ smṛtibhūṣu

Compound smṛtibhū -

Adverb -smṛtibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria