Declension table of smṛtibhāskara

Deva

MasculineSingularDualPlural
Nominativesmṛtibhāskaraḥ smṛtibhāskarau smṛtibhāskarāḥ
Vocativesmṛtibhāskara smṛtibhāskarau smṛtibhāskarāḥ
Accusativesmṛtibhāskaram smṛtibhāskarau smṛtibhāskarān
Instrumentalsmṛtibhāskareṇa smṛtibhāskarābhyām smṛtibhāskaraiḥ
Dativesmṛtibhāskarāya smṛtibhāskarābhyām smṛtibhāskarebhyaḥ
Ablativesmṛtibhāskarāt smṛtibhāskarābhyām smṛtibhāskarebhyaḥ
Genitivesmṛtibhāskarasya smṛtibhāskarayoḥ smṛtibhāskarāṇām
Locativesmṛtibhāskare smṛtibhāskarayoḥ smṛtibhāskareṣu

Compound smṛtibhāskara -

Adverb -smṛtibhāskaram -smṛtibhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria