Declension table of ?smṛtamātrāgata

Deva

NeuterSingularDualPlural
Nominativesmṛtamātrāgatam smṛtamātrāgate smṛtamātrāgatāni
Vocativesmṛtamātrāgata smṛtamātrāgate smṛtamātrāgatāni
Accusativesmṛtamātrāgatam smṛtamātrāgate smṛtamātrāgatāni
Instrumentalsmṛtamātrāgatena smṛtamātrāgatābhyām smṛtamātrāgataiḥ
Dativesmṛtamātrāgatāya smṛtamātrāgatābhyām smṛtamātrāgatebhyaḥ
Ablativesmṛtamātrāgatāt smṛtamātrāgatābhyām smṛtamātrāgatebhyaḥ
Genitivesmṛtamātrāgatasya smṛtamātrāgatayoḥ smṛtamātrāgatānām
Locativesmṛtamātrāgate smṛtamātrāgatayoḥ smṛtamātrāgateṣu

Compound smṛtamātrāgata -

Adverb -smṛtamātrāgatam -smṛtamātrāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria