Declension table of skhaladvākya

Deva

MasculineSingularDualPlural
Nominativeskhaladvākyaḥ skhaladvākyau skhaladvākyāḥ
Vocativeskhaladvākya skhaladvākyau skhaladvākyāḥ
Accusativeskhaladvākyam skhaladvākyau skhaladvākyān
Instrumentalskhaladvākyena skhaladvākyābhyām skhaladvākyaiḥ skhaladvākyebhiḥ
Dativeskhaladvākyāya skhaladvākyābhyām skhaladvākyebhyaḥ
Ablativeskhaladvākyāt skhaladvākyābhyām skhaladvākyebhyaḥ
Genitiveskhaladvākyasya skhaladvākyayoḥ skhaladvākyānām
Locativeskhaladvākye skhaladvākyayoḥ skhaladvākyeṣu

Compound skhaladvākya -

Adverb -skhaladvākyam -skhaladvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria