Declension table of ?skannatva

Deva

NeuterSingularDualPlural
Nominativeskannatvam skannatve skannatvāni
Vocativeskannatva skannatve skannatvāni
Accusativeskannatvam skannatve skannatvāni
Instrumentalskannatvena skannatvābhyām skannatvaiḥ
Dativeskannatvāya skannatvābhyām skannatvebhyaḥ
Ablativeskannatvāt skannatvābhyām skannatvebhyaḥ
Genitiveskannatvasya skannatvayoḥ skannatvānām
Locativeskannatve skannatvayoḥ skannatveṣu

Compound skannatva -

Adverb -skannatvam -skannatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria