Declension table of ?skanditā

Deva

FeminineSingularDualPlural
Nominativeskanditā skandite skanditāḥ
Vocativeskandite skandite skanditāḥ
Accusativeskanditām skandite skanditāḥ
Instrumentalskanditayā skanditābhyām skanditābhiḥ
Dativeskanditāyai skanditābhyām skanditābhyaḥ
Ablativeskanditāyāḥ skanditābhyām skanditābhyaḥ
Genitiveskanditāyāḥ skanditayoḥ skanditānām
Locativeskanditāyām skanditayoḥ skanditāsu

Adverb -skanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria