Declension table of ?skandhaśākhā

Deva

FeminineSingularDualPlural
Nominativeskandhaśākhā skandhaśākhe skandhaśākhāḥ
Vocativeskandhaśākhe skandhaśākhe skandhaśākhāḥ
Accusativeskandhaśākhām skandhaśākhe skandhaśākhāḥ
Instrumentalskandhaśākhayā skandhaśākhābhyām skandhaśākhābhiḥ
Dativeskandhaśākhāyai skandhaśākhābhyām skandhaśākhābhyaḥ
Ablativeskandhaśākhāyāḥ skandhaśākhābhyām skandhaśākhābhyaḥ
Genitiveskandhaśākhāyāḥ skandhaśākhayoḥ skandhaśākhānām
Locativeskandhaśākhāyām skandhaśākhayoḥ skandhaśākhāsu

Adverb -skandhaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria