Declension table of ?skandhaśṛṅga

Deva

MasculineSingularDualPlural
Nominativeskandhaśṛṅgaḥ skandhaśṛṅgau skandhaśṛṅgāḥ
Vocativeskandhaśṛṅga skandhaśṛṅgau skandhaśṛṅgāḥ
Accusativeskandhaśṛṅgam skandhaśṛṅgau skandhaśṛṅgān
Instrumentalskandhaśṛṅgeṇa skandhaśṛṅgābhyām skandhaśṛṅgaiḥ skandhaśṛṅgebhiḥ
Dativeskandhaśṛṅgāya skandhaśṛṅgābhyām skandhaśṛṅgebhyaḥ
Ablativeskandhaśṛṅgāt skandhaśṛṅgābhyām skandhaśṛṅgebhyaḥ
Genitiveskandhaśṛṅgasya skandhaśṛṅgayoḥ skandhaśṛṅgāṇām
Locativeskandhaśṛṅge skandhaśṛṅgayoḥ skandhaśṛṅgeṣu

Compound skandhaśṛṅga -

Adverb -skandhaśṛṅgam -skandhaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria