Declension table of skandhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | skandhavat | skandhavantī skandhavatī | skandhavanti |
Vocative | skandhavat | skandhavantī skandhavatī | skandhavanti |
Accusative | skandhavat | skandhavantī skandhavatī | skandhavanti |
Instrumental | skandhavatā | skandhavadbhyām | skandhavadbhiḥ |
Dative | skandhavate | skandhavadbhyām | skandhavadbhyaḥ |
Ablative | skandhavataḥ | skandhavadbhyām | skandhavadbhyaḥ |
Genitive | skandhavataḥ | skandhavatoḥ | skandhavatām |
Locative | skandhavati | skandhavatoḥ | skandhavatsu |