Declension table of ?skandhavat

Deva

MasculineSingularDualPlural
Nominativeskandhavān skandhavantau skandhavantaḥ
Vocativeskandhavan skandhavantau skandhavantaḥ
Accusativeskandhavantam skandhavantau skandhavataḥ
Instrumentalskandhavatā skandhavadbhyām skandhavadbhiḥ
Dativeskandhavate skandhavadbhyām skandhavadbhyaḥ
Ablativeskandhavataḥ skandhavadbhyām skandhavadbhyaḥ
Genitiveskandhavataḥ skandhavatoḥ skandhavatām
Locativeskandhavati skandhavatoḥ skandhavatsu

Compound skandhavat -

Adverb -skandhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria