Declension table of ?skandhavāhyā

Deva

FeminineSingularDualPlural
Nominativeskandhavāhyā skandhavāhye skandhavāhyāḥ
Vocativeskandhavāhye skandhavāhye skandhavāhyāḥ
Accusativeskandhavāhyām skandhavāhye skandhavāhyāḥ
Instrumentalskandhavāhyayā skandhavāhyābhyām skandhavāhyābhiḥ
Dativeskandhavāhyāyai skandhavāhyābhyām skandhavāhyābhyaḥ
Ablativeskandhavāhyāyāḥ skandhavāhyābhyām skandhavāhyābhyaḥ
Genitiveskandhavāhyāyāḥ skandhavāhyayoḥ skandhavāhyānām
Locativeskandhavāhyāyām skandhavāhyayoḥ skandhavāhyāsu

Adverb -skandhavāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria