Declension table of ?skandhavāhya

Deva

NeuterSingularDualPlural
Nominativeskandhavāhyam skandhavāhye skandhavāhyāni
Vocativeskandhavāhya skandhavāhye skandhavāhyāni
Accusativeskandhavāhyam skandhavāhye skandhavāhyāni
Instrumentalskandhavāhyena skandhavāhyābhyām skandhavāhyaiḥ
Dativeskandhavāhyāya skandhavāhyābhyām skandhavāhyebhyaḥ
Ablativeskandhavāhyāt skandhavāhyābhyām skandhavāhyebhyaḥ
Genitiveskandhavāhyasya skandhavāhyayoḥ skandhavāhyānām
Locativeskandhavāhye skandhavāhyayoḥ skandhavāhyeṣu

Compound skandhavāhya -

Adverb -skandhavāhyam -skandhavāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria