Declension table of ?skandhavāhya

Deva

MasculineSingularDualPlural
Nominativeskandhavāhyaḥ skandhavāhyau skandhavāhyāḥ
Vocativeskandhavāhya skandhavāhyau skandhavāhyāḥ
Accusativeskandhavāhyam skandhavāhyau skandhavāhyān
Instrumentalskandhavāhyena skandhavāhyābhyām skandhavāhyaiḥ skandhavāhyebhiḥ
Dativeskandhavāhyāya skandhavāhyābhyām skandhavāhyebhyaḥ
Ablativeskandhavāhyāt skandhavāhyābhyām skandhavāhyebhyaḥ
Genitiveskandhavāhyasya skandhavāhyayoḥ skandhavāhyānām
Locativeskandhavāhye skandhavāhyayoḥ skandhavāhyeṣu

Compound skandhavāhya -

Adverb -skandhavāhyam -skandhavāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria