Declension table of ?skandhasvāti

Deva

MasculineSingularDualPlural
Nominativeskandhasvātiḥ skandhasvātī skandhasvātayaḥ
Vocativeskandhasvāte skandhasvātī skandhasvātayaḥ
Accusativeskandhasvātim skandhasvātī skandhasvātīn
Instrumentalskandhasvātinā skandhasvātibhyām skandhasvātibhiḥ
Dativeskandhasvātaye skandhasvātibhyām skandhasvātibhyaḥ
Ablativeskandhasvāteḥ skandhasvātibhyām skandhasvātibhyaḥ
Genitiveskandhasvāteḥ skandhasvātyoḥ skandhasvātīnām
Locativeskandhasvātau skandhasvātyoḥ skandhasvātiṣu

Compound skandhasvāti -

Adverb -skandhasvāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria