Declension table of ?skandhapīṭha

Deva

NeuterSingularDualPlural
Nominativeskandhapīṭham skandhapīṭhe skandhapīṭhāni
Vocativeskandhapīṭha skandhapīṭhe skandhapīṭhāni
Accusativeskandhapīṭham skandhapīṭhe skandhapīṭhāni
Instrumentalskandhapīṭhena skandhapīṭhābhyām skandhapīṭhaiḥ
Dativeskandhapīṭhāya skandhapīṭhābhyām skandhapīṭhebhyaḥ
Ablativeskandhapīṭhāt skandhapīṭhābhyām skandhapīṭhebhyaḥ
Genitiveskandhapīṭhasya skandhapīṭhayoḥ skandhapīṭhānām
Locativeskandhapīṭhe skandhapīṭhayoḥ skandhapīṭheṣu

Compound skandhapīṭha -

Adverb -skandhapīṭham -skandhapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria