Declension table of ?skandhaphala

Deva

MasculineSingularDualPlural
Nominativeskandhaphalaḥ skandhaphalau skandhaphalāḥ
Vocativeskandhaphala skandhaphalau skandhaphalāḥ
Accusativeskandhaphalam skandhaphalau skandhaphalān
Instrumentalskandhaphalena skandhaphalābhyām skandhaphalaiḥ skandhaphalebhiḥ
Dativeskandhaphalāya skandhaphalābhyām skandhaphalebhyaḥ
Ablativeskandhaphalāt skandhaphalābhyām skandhaphalebhyaḥ
Genitiveskandhaphalasya skandhaphalayoḥ skandhaphalānām
Locativeskandhaphale skandhaphalayoḥ skandhaphaleṣu

Compound skandhaphala -

Adverb -skandhaphalam -skandhaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria