Declension table of ?skandhamāra

Deva

MasculineSingularDualPlural
Nominativeskandhamāraḥ skandhamārau skandhamārāḥ
Vocativeskandhamāra skandhamārau skandhamārāḥ
Accusativeskandhamāram skandhamārau skandhamārān
Instrumentalskandhamāreṇa skandhamārābhyām skandhamāraiḥ skandhamārebhiḥ
Dativeskandhamārāya skandhamārābhyām skandhamārebhyaḥ
Ablativeskandhamārāt skandhamārābhyām skandhamārebhyaḥ
Genitiveskandhamārasya skandhamārayoḥ skandhamārāṇām
Locativeskandhamāre skandhamārayoḥ skandhamāreṣu

Compound skandhamāra -

Adverb -skandhamāram -skandhamārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria