Declension table of ?skandhākṣa

Deva

MasculineSingularDualPlural
Nominativeskandhākṣaḥ skandhākṣau skandhākṣāḥ
Vocativeskandhākṣa skandhākṣau skandhākṣāḥ
Accusativeskandhākṣam skandhākṣau skandhākṣān
Instrumentalskandhākṣeṇa skandhākṣābhyām skandhākṣaiḥ skandhākṣebhiḥ
Dativeskandhākṣāya skandhākṣābhyām skandhākṣebhyaḥ
Ablativeskandhākṣāt skandhākṣābhyām skandhākṣebhyaḥ
Genitiveskandhākṣasya skandhākṣayoḥ skandhākṣāṇām
Locativeskandhākṣe skandhākṣayoḥ skandhākṣeṣu

Compound skandhākṣa -

Adverb -skandhākṣam -skandhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria