Declension table of ?skandhāgni

Deva

MasculineSingularDualPlural
Nominativeskandhāgniḥ skandhāgnī skandhāgnayaḥ
Vocativeskandhāgne skandhāgnī skandhāgnayaḥ
Accusativeskandhāgnim skandhāgnī skandhāgnīn
Instrumentalskandhāgninā skandhāgnibhyām skandhāgnibhiḥ
Dativeskandhāgnaye skandhāgnibhyām skandhāgnibhyaḥ
Ablativeskandhāgneḥ skandhāgnibhyām skandhāgnibhyaḥ
Genitiveskandhāgneḥ skandhāgnyoḥ skandhāgnīnām
Locativeskandhāgnau skandhāgnyoḥ skandhāgniṣu

Compound skandhāgni -

Adverb -skandhāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria