Declension table of ?skandasvāmin

Deva

MasculineSingularDualPlural
Nominativeskandasvāmī skandasvāminau skandasvāminaḥ
Vocativeskandasvāmin skandasvāminau skandasvāminaḥ
Accusativeskandasvāminam skandasvāminau skandasvāminaḥ
Instrumentalskandasvāminā skandasvāmibhyām skandasvāmibhiḥ
Dativeskandasvāmine skandasvāmibhyām skandasvāmibhyaḥ
Ablativeskandasvāminaḥ skandasvāmibhyām skandasvāmibhyaḥ
Genitiveskandasvāminaḥ skandasvāminoḥ skandasvāminām
Locativeskandasvāmini skandasvāminoḥ skandasvāmiṣu

Compound skandasvāmi -

Adverb -skandasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria