Declension table of ?skandasahasranāman

Deva

NeuterSingularDualPlural
Nominativeskandasahasranāma skandasahasranāmnī skandasahasranāmāni
Vocativeskandasahasranāman skandasahasranāma skandasahasranāmnī skandasahasranāmāni
Accusativeskandasahasranāma skandasahasranāmnī skandasahasranāmāni
Instrumentalskandasahasranāmnā skandasahasranāmabhyām skandasahasranāmabhiḥ
Dativeskandasahasranāmne skandasahasranāmabhyām skandasahasranāmabhyaḥ
Ablativeskandasahasranāmnaḥ skandasahasranāmabhyām skandasahasranāmabhyaḥ
Genitiveskandasahasranāmnaḥ skandasahasranāmnoḥ skandasahasranāmnām
Locativeskandasahasranāmni skandasahasranāmani skandasahasranāmnoḥ skandasahasranāmasu

Compound skandasahasranāma -

Adverb -skandasahasranāma -skandasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria