Declension table of ?skandabhaṭa

Deva

MasculineSingularDualPlural
Nominativeskandabhaṭaḥ skandabhaṭau skandabhaṭāḥ
Vocativeskandabhaṭa skandabhaṭau skandabhaṭāḥ
Accusativeskandabhaṭam skandabhaṭau skandabhaṭān
Instrumentalskandabhaṭena skandabhaṭābhyām skandabhaṭaiḥ skandabhaṭebhiḥ
Dativeskandabhaṭāya skandabhaṭābhyām skandabhaṭebhyaḥ
Ablativeskandabhaṭāt skandabhaṭābhyām skandabhaṭebhyaḥ
Genitiveskandabhaṭasya skandabhaṭayoḥ skandabhaṭānām
Locativeskandabhaṭe skandabhaṭayoḥ skandabhaṭeṣu

Compound skandabhaṭa -

Adverb -skandabhaṭam -skandabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria