Declension table of ?skandaṣaṣṭhīvrata

Deva

NeuterSingularDualPlural
Nominativeskandaṣaṣṭhīvratam skandaṣaṣṭhīvrate skandaṣaṣṭhīvratāni
Vocativeskandaṣaṣṭhīvrata skandaṣaṣṭhīvrate skandaṣaṣṭhīvratāni
Accusativeskandaṣaṣṭhīvratam skandaṣaṣṭhīvrate skandaṣaṣṭhīvratāni
Instrumentalskandaṣaṣṭhīvratena skandaṣaṣṭhīvratābhyām skandaṣaṣṭhīvrataiḥ
Dativeskandaṣaṣṭhīvratāya skandaṣaṣṭhīvratābhyām skandaṣaṣṭhīvratebhyaḥ
Ablativeskandaṣaṣṭhīvratāt skandaṣaṣṭhīvratābhyām skandaṣaṣṭhīvratebhyaḥ
Genitiveskandaṣaṣṭhīvratasya skandaṣaṣṭhīvratayoḥ skandaṣaṣṭhīvratānām
Locativeskandaṣaṣṭhīvrate skandaṣaṣṭhīvratayoḥ skandaṣaṣṭhīvrateṣu

Compound skandaṣaṣṭhīvrata -

Adverb -skandaṣaṣṭhīvratam -skandaṣaṣṭhīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria