Declension table of ?skandaṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativeskandaṣaṣṭhī skandaṣaṣṭhyau skandaṣaṣṭhyaḥ
Vocativeskandaṣaṣṭhi skandaṣaṣṭhyau skandaṣaṣṭhyaḥ
Accusativeskandaṣaṣṭhīm skandaṣaṣṭhyau skandaṣaṣṭhīḥ
Instrumentalskandaṣaṣṭhyā skandaṣaṣṭhībhyām skandaṣaṣṭhībhiḥ
Dativeskandaṣaṣṭhyai skandaṣaṣṭhībhyām skandaṣaṣṭhībhyaḥ
Ablativeskandaṣaṣṭhyāḥ skandaṣaṣṭhībhyām skandaṣaṣṭhībhyaḥ
Genitiveskandaṣaṣṭhyāḥ skandaṣaṣṭhyoḥ skandaṣaṣṭhīnām
Locativeskandaṣaṣṭhyām skandaṣaṣṭhyoḥ skandaṣaṣṭhīṣu

Compound skandaṣaṣṭhi - skandaṣaṣṭhī -

Adverb -skandaṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria