Declension table of ?skabhitā

Deva

FeminineSingularDualPlural
Nominativeskabhitā skabhite skabhitāḥ
Vocativeskabhite skabhite skabhitāḥ
Accusativeskabhitām skabhite skabhitāḥ
Instrumentalskabhitayā skabhitābhyām skabhitābhiḥ
Dativeskabhitāyai skabhitābhyām skabhitābhyaḥ
Ablativeskabhitāyāḥ skabhitābhyām skabhitābhyaḥ
Genitiveskabhitāyāḥ skabhitayoḥ skabhitānām
Locativeskabhitāyām skabhitayoḥ skabhitāsu

Adverb -skabhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria